Original

बाह्लीको मातुलकुले त्यक्त्वा राज्यं व्यवस्थितः ।पितृभ्रातॄन्परित्यज्य प्राप्तवान्पुरमृद्धिमत् ॥ २७ ॥

Segmented

बाह्लीको मातुल-कुले त्यक्त्वा राज्यम् व्यवस्थितः पितृ-भ्रातॄन् परित्यज्य प्राप्तवान् पुरम् ऋद्धिमत्

Analysis

Word Lemma Parse
बाह्लीको वाह्लीक pos=n,g=m,c=1,n=s
मातुल मातुल pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
त्यक्त्वा त्यज् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
पितृ पितृ pos=n,comp=y
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
पुरम् पुर pos=n,g=n,c=2,n=s
ऋद्धिमत् ऋद्धिमत् pos=a,g=n,c=2,n=s