Original

एवं वदान्यो धर्मज्ञः सत्यसंधश्च सोऽभवत् ।प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः ॥ २४ ॥

Segmented

एवम् वदान्यो धर्म-ज्ञः सत्य-संधः च सो ऽभवत् प्रियः प्रजानाम् अपि सन् त्वच्-दोषेण प्रदूषितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वदान्यो वदान्य pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
प्रियः प्रिय pos=a,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
अपि अपि pos=i
सन् अस् pos=va,g=m,c=1,n=s,f=part
त्वच् त्वच् pos=n,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
प्रदूषितः प्रदूषय् pos=va,g=m,c=1,n=s,f=part