Original

अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः ।संभारानभिषेकार्थं कारयामास शास्त्रतः ।मङ्गलानि च सर्वाणि कारयामास चाभिभूः ॥ २१ ॥

Segmented

अथ कालस्य पर्याये वृद्धो नृपति-सत्तमः संभारान् अभिषेक-अर्थम् कारयामास शास्त्रतः मङ्गलानि च सर्वाणि कारयामास

Analysis

Word Lemma Parse
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
पर्याये पर्याय pos=n,g=m,c=7,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
नृपति नृपति pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
संभारान् सम्भार pos=n,g=m,c=2,n=p
अभिषेक अभिषेक pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कारयामास कारय् pos=v,p=3,n=s,l=lit
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s
मङ्गलानि मङ्गल pos=n,g=n,c=2,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
कारयामास कारय् pos=v,p=3,n=s,l=lit