Original

बाह्लीकस्य प्रियो भ्राता शंतनोश्च महात्मनः ।सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् ॥ २० ॥

Segmented

बाह्लीकस्य प्रियो भ्राता शंतनोः च महात्मनः सौभ्रात्रम् च परम् तेषाम् सहितानाम् महात्मनाम्

Analysis

Word Lemma Parse
बाह्लीकस्य वाह्लीक pos=n,g=m,c=6,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
शंतनोः शंतनु pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
सौभ्रात्रम् सौभ्रात्र pos=n,g=n,c=1,n=s
pos=i
परम् पर pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
सहितानाम् सहित pos=a,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p