Original

दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि पुत्रक ।तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम् ॥ २ ॥

Segmented

दुर्योधन निबोध इदम् यत् त्वाम् वक्ष्यामि पुत्रक तथा तत् कुरु भद्रम् ते यदि अस्ति पितृ-गौरवम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
तथा तथा pos=i
तत् तद् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यदि यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
पितृ पितृ pos=n,comp=y
गौरवम् गौरव pos=n,g=n,c=1,n=s