Original

प्राज्ञश्च सत्यसंधश्च सर्वभूतहिते रतः ।वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च ॥ १९ ॥

Segmented

प्राज्ञः च सत्य-संधः च सर्व-भूत-हिते रतः वर्तमानः पितुः शास्त्रे ब्राह्मणानाम् तथा एव च

Analysis

Word Lemma Parse
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
pos=i
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i