Original

पौरजानपदानां च संमतः साधुसत्कृतः ।सर्वेषां बालवृद्धानां देवापिर्हृदयंगमः ॥ १८ ॥

Segmented

पौर-जानपदानाम् च संमतः साधु-सत्कृतः सर्वेषाम् बाल-वृद्धानाम् देवापिः हृदयंगमः

Analysis

Word Lemma Parse
पौर पौर pos=n,comp=y
जानपदानाम् जानपद pos=n,g=m,c=6,n=p
pos=i
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
साधु साधु pos=a,comp=y
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
बाल बाल pos=a,comp=y
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
देवापिः देवापि pos=n,g=m,c=1,n=s
हृदयंगमः हृदयंगम pos=a,g=m,c=1,n=s