Original

देवापिरभवज्ज्येष्ठो बाह्लीकस्तदनन्तरम् ।तृतीयः शंतनुस्तात धृतिमान्मे पितामहः ॥ १६ ॥

Segmented

देवापिः अभवत् ज्येष्ठः वाह्लीकः तद्-अनन्तरम् तृतीयः शन्तनुः तात धृतिमान् मे पितामहः

Analysis

Word Lemma Parse
देवापिः देवापि pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
वाह्लीकः वाह्लीक pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i
तृतीयः तृतीय pos=a,g=m,c=1,n=s
शन्तनुः शंतनु pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s