Original

तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः ।त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः ॥ १५ ॥

Segmented

तस्य पार्थिव-सिंहस्य राज्यम् धर्मेण शासतः त्रयः प्रजज्ञिरे पुत्रा देव-कल्पाः यशस्विनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पार्थिव पार्थिव pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
शासतः शास् pos=va,g=m,c=6,n=s,f=part
त्रयः त्रि pos=n,g=m,c=1,n=p
प्रजज्ञिरे प्रजन् pos=v,p=3,n=p,l=lit
पुत्रा पुत्र pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p