Original

तथैव सर्वधर्मज्ञः पितुर्मम पितामहः ।प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः ॥ १४ ॥

Segmented

तथा एव सर्व-धर्म-ज्ञः पितुः मम पितामहः प्रतीपः पृथिवीपालः त्रिषु लोकेषु विश्रुतः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
प्रतीपः प्रतीप pos=n,g=m,c=1,n=s
पृथिवीपालः पृथिवीपाल pos=n,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part