Original

एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते ।यवीयांसोऽभिजायन्ते राज्यं वृद्धोपसेवया ॥ १३ ॥

Segmented

एवम् ज्येष्ठो अपि अथ उत्सिक्तः न राज्यम् अभिजायते यवीयांसो ऽभिजायन्ते राज्यम् वृद्ध-उपसेवया

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
अपि अपि pos=i
अथ अथ pos=i
उत्सिक्तः उत्सिच् pos=va,g=m,c=1,n=s,f=part
pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
अभिजायते अभिजन् pos=v,p=3,n=s,l=lat
यवीयांसो यवीयस् pos=a,g=m,c=1,n=p
ऽभिजायन्ते अभिजन् pos=v,p=3,n=p,l=lat
राज्यम् राज्य pos=n,g=n,c=2,n=s
वृद्ध वृद्ध pos=a,comp=y
उपसेवया उपसेवा pos=n,g=f,c=3,n=s