Original

यवीयांसं ततः पूरुं पुत्रं स्ववशवर्तिनम् ।राज्ये निवेशयामास विधेयं नृपसत्तमः ॥ १२ ॥

Segmented

यवीयांसम् ततः पूरुम् पुत्रम् स्व-वश-वर्तिनम् राज्ये निवेशयामास विधेयम् नृप-सत्तमः

Analysis

Word Lemma Parse
यवीयांसम् यवीयस् pos=a,g=m,c=2,n=s
ततः ततस् pos=i
पूरुम् पूरु pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
वश वश pos=n,comp=y
वर्तिनम् वर्तिन् pos=a,g=m,c=2,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
निवेशयामास निवेशय् pos=v,p=3,n=s,l=lit
विधेयम् विधा pos=va,g=m,c=2,n=s,f=krtya
नृप नृप pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s