Original

तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः ।शशाप पुत्रं गान्धारे राज्याच्च व्यपरोपयत् ॥ १० ॥

Segmented

तम् पिता परम-क्रुद्धः ययातिः नहुषात्मजः शशाप पुत्रम् गान्धारे राज्यात् च व्यपरोपयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
ययातिः ययाति pos=n,g=m,c=1,n=s
नहुषात्मजः नहुषात्मज pos=n,g=m,c=1,n=s
शशाप शप् pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
राज्यात् राज्य pos=n,g=n,c=5,n=s
pos=i
व्यपरोपयत् व्यपरोपय् pos=v,p=3,n=s,l=lan