Original

वासुदेव उवाच ।एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः ।दुर्योधनमुवाचेदं नृपमध्ये जनाधिप ॥ १ ॥

Segmented

वासुदेव उवाच एवम् उक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः दुर्योधनम् उवाच इदम् नृप-मध्ये जनाधिप

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
नृप नृप pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s