Original

किं च सर्वे नृपतयः सभायां ये समासते ।उक्तवन्तो यथातत्त्वं तद्ब्रूहि त्वं जनार्दन ॥ ९ ॥

Segmented

किम् च सर्वे नृपतयः सभायाम् ये समासते उक्तवन्तो यथातत्त्वम् तद् ब्रूहि त्वम् जनार्दन

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
नृपतयः नृपति pos=n,g=m,c=1,n=p
सभायाम् सभा pos=n,g=f,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
समासते समास् pos=v,p=3,n=p,l=lat
उक्तवन्तो वच् pos=va,g=m,c=1,n=p,f=part
यथातत्त्वम् यथातत्त्वम् pos=i
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s