Original

पिता यवीयानस्माकं क्षत्ता धर्मभृतां वरः ।पुत्रशोकाभिसंतप्तः किमाह धृतराष्ट्रजम् ॥ ८ ॥

Segmented

पिता यवीयान् अस्माकम् क्षत्ता धर्म-भृताम् वरः पुत्र-शोक-अभिसंतप्तः किम् आह धृतराष्ट्र-जम्

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तः अभिसंतप् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जम् pos=a,g=m,c=2,n=s