Original

युधिष्ठिर उवाच ।तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः ।किमुक्तवान्हृषीकेश दुर्योधनममर्षणम् ।आचार्यो वा महाबाहो भारद्वाजः किमब्रवीत् ॥ ७ ॥

Segmented

युधिष्ठिर उवाच किम् उक्तवान् हृषीकेश दुर्योधनम् अमर्षणम् आचार्यो वा महा-बाहो भारद्वाजः किम् अब्रवीत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
हृषीकेश हृषीकेश pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
आचार्यो आचार्य pos=n,g=m,c=1,n=s
वा वा pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan