Original

वासुदेव उवाच ।मया नागपुरं गत्वा सभायां धृतराष्ट्रजः ।तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः ॥ ६ ॥

Segmented

वासुदेव उवाच मया नागपुरम् गत्वा सभायाम् धृतराष्ट्र-जः तथ्यम् पथ्यम् हितम् च उक्तवान् न च गृह्णाति दुर्मतिः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मया मद् pos=n,g=,c=3,n=s
नागपुरम् नागपुर pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
सभायाम् सभा pos=n,g=f,c=7,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जः pos=a,g=m,c=1,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
गृह्णाति ग्रह् pos=v,p=3,n=s,l=lat
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s