Original

युधिष्ठिर उवाच ।त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः ।किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि ॥ ५ ॥

Segmented

युधिष्ठिर उवाच त्वया नागपुरम् गत्वा सभायाम् धृतराष्ट्र-जः किम् उक्तः पुण्डरीकाक्ष तत् नः शंसितुम् अर्हसि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वया त्वद् pos=n,g=,c=3,n=s
नागपुरम् नागपुर pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
सभायाम् सभा pos=n,g=f,c=7,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जः pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
पुण्डरीकाक्ष पुण्डरीकाक्ष pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
नः मद् pos=n,g=,c=2,n=p
शंसितुम् शंस् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat