Original

संध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः ।आनाय्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रयन् ॥ ४ ॥

Segmented

संध्याम् उपास्य ध्यायन्तः तम् एव गत-मानसाः आनाय्य कृष्णम् दाशार्हम् पुनः मन्त्रम् अमन्त्रयन्

Analysis

Word Lemma Parse
संध्याम् संध्या pos=n,g=f,c=2,n=s
उपास्य उपास् pos=vi
ध्यायन्तः ध्या pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
गत गम् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p
आनाय्य आनायय् pos=vi
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
अमन्त्रयन् मन्त्रय् pos=v,p=3,n=p,l=lan