Original

न विशेषोऽस्ति मे पुत्र त्वयि तेषु च पार्थिव ।मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च ॥ ३९ ॥

Segmented

न विशेषो ऽस्ति मे पुत्र त्वयि तेषु च पार्थिव मतम् एतत् पितुः ते गान्धार्या विदुरस्य च

Analysis

Word Lemma Parse
pos=i
विशेषो विशेष pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
तेषु तद् pos=n,g=m,c=7,n=p
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=4,n=s
गान्धार्या गान्धारी pos=n,g=f,c=6,n=s
विदुरस्य विदुर pos=n,g=m,c=6,n=s
pos=i