Original

स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः ।मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम् ॥ ३७ ॥

Segmented

स राजा तस्य ते पुत्राः पितुः दायाद्य-हारिणः मा तात कलहम् कार्षी राज्यस्य अर्धम् प्रदीयताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
दायाद्य दायाद्य pos=n,comp=y
हारिणः हारिन् pos=a,g=m,c=1,n=p
मा मा pos=i
तात तात pos=n,g=m,c=8,n=s
कलहम् कलह pos=n,g=m,c=2,n=s
कार्षी कृ pos=v,p=2,n=s,l=lun_unaug
राज्यस्य राज्य pos=n,g=n,c=6,n=s
अर्धम् अर्ध pos=n,g=n,c=1,n=s
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot