Original

सह मात्रा महाराज प्रसाद्य तमृषिं तदा ।अपत्यार्थमयाचं वै प्रसादं कृतवांश्च सः ।त्रीन्स पुत्रानजनयत्तदा भरतसत्तम ॥ ३५ ॥

Segmented

सह मात्रा महा-राज प्रसाद्य तम् ऋषिम् तदा अपत्य-अर्थम् अयाचम् वै प्रसादम् कृतः च सः त्रीन् स पुत्रान् अजनयत् तदा भरत-सत्तम

Analysis

Word Lemma Parse
सह सह pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रसाद्य प्रसादय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
तदा तदा pos=i
अपत्य अपत्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अयाचम् याच् pos=v,p=1,n=s,l=lan
वै वै pos=i
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
pos=i
सः तद् pos=n,g=m,c=1,n=s
त्रीन् त्रि pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अजनयत् जनय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s