Original

एवं तामनुनीयाहं मातरं जनमेव च ।अयाचं भ्रातृदारेषु तदा व्यासं महामुनिम् ॥ ३४ ॥

Segmented

एवम् ताम् अनुनीय अहम् मातरम् जनम् एव च अयाचम् भ्रातृ-दारेषु तदा व्यासम् महा-मुनिम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अनुनीय अनुनी pos=vi
अहम् मद् pos=n,g=,c=1,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अयाचम् याच् pos=v,p=1,n=s,l=lan
भ्रातृ भ्रातृ pos=n,comp=y
दारेषु दार pos=n,g=m,c=7,n=p
तदा तदा pos=i
व्यासम् व्यास pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s