Original

विशेषतस्त्वदर्थं च धुरि मा मां नियोजय ।अहं प्रेष्यश्च दासश्च तवाम्ब सुतवत्सले ॥ ३३ ॥

Segmented

विशेषतः त्वद्-अर्थम् च धुरि मा माम् नियोजय अहम् प्रेष्यः च दासः च सुत-वत्सले

Analysis

Word Lemma Parse
विशेषतः विशेषतः pos=i
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
धुरि धुर् pos=n,g=f,c=7,n=s
मा मा pos=i
माम् मद् pos=n,g=,c=2,n=s
नियोजय नियोजय् pos=v,p=2,n=s,l=lot
अहम् मद् pos=n,g=,c=1,n=s
प्रेष्यः प्रेष्य pos=n,g=m,c=1,n=s
pos=i
दासः दास pos=n,g=m,c=1,n=s
pos=i
सुत सुत pos=n,comp=y
वत्सले वत्सल pos=a,g=f,c=8,n=s