Original

ततोऽहं प्राञ्जलिर्भूत्वा मातरं संप्रसादयम् ।नाम्ब शंतनुना जातः कौरवं वंशमुद्वहन् ।प्रतिज्ञां वितथां कुर्यामिति राजन्पुनः पुनः ॥ ३२ ॥

Segmented

ततो ऽहम् प्राञ्जलिः भूत्वा मातरम् संप्रसादयम् शंतनुना जातः कौरवम् वंशम् उद्वहन् प्रतिज्ञाम् वितथाम् कुर्याम् इति राजन् पुनः पुनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
मातरम् मातृ pos=n,g=f,c=2,n=s
संप्रसादयम् संप्रसादय् pos=v,p=1,n=s,l=lan
शंतनुना शंतनु pos=n,g=m,c=3,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
कौरवम् कौरव pos=n,g=m,c=2,n=s
वंशम् वंश pos=n,g=m,c=2,n=s
उद्वहन् उद्वह् pos=va,g=m,c=1,n=s,f=part
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
वितथाम् वितथ pos=a,g=f,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i