Original

इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः ।तेभ्यो न्यवेदयं पुत्र प्रतिज्ञां पितृगौरवात् ।ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः ॥ ३१ ॥

Segmented

इति उक्तवान् प्राञ्जलिः भूत्वा दुःखितो भृशम् आतुरः तेभ्यो न्यवेदयम् पुत्र प्रतिज्ञाम् पितृ-गौरवात् ऊर्ध्वरेता हि अ राजा च कुलस्य अर्थे पुनः पुनः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
दुःखितो दुःखित pos=a,g=m,c=1,n=s
भृशम् भृशम् pos=i
आतुरः आतुर pos=a,g=m,c=1,n=s
तेभ्यो तद् pos=n,g=m,c=4,n=p
न्यवेदयम् निवेदय् pos=v,p=1,n=s,l=lan
पुत्र पुत्र pos=n,g=m,c=8,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
पितृ पितृ pos=n,comp=y
गौरवात् गौरव pos=n,g=n,c=5,n=s
ऊर्ध्वरेता ऊर्ध्वरेतस् pos=a,g=m,c=1,n=s
हि हि pos=i
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i