Original

प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति ।स त्वमस्मद्धितार्थं वै राजा भव महामते ॥ ३० ॥

Segmented

प्रतीप-रक्षितम् राष्ट्रम् त्वाम् प्राप्य विनशिष्यति स त्वम् मद्-हित-अर्थम् वै राजा भव महामते

Analysis

Word Lemma Parse
प्रतीप प्रतीप pos=a,comp=y
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्राप्य प्राप् pos=vi
विनशिष्यति विनश् pos=v,p=3,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मद् मद् pos=n,comp=y
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वै वै pos=i
राजा राजन् pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
महामते महामति pos=a,g=m,c=8,n=s