Original

विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा ।पाण्डवा भ्रातरः पञ्च भानावस्तंगते सति ॥ ३ ॥

Segmented

विसृज्य सर्वान् नृपति विराट-प्रमुखान् तदा पाण्डवा भ्रातरः पञ्च भानाव् अस्तम् गते सति

Analysis

Word Lemma Parse
विसृज्य विसृज् pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
नृपति नृपति pos=n,g=m,c=2,n=p
विराट विराट pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
तदा तदा pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
भानाव् भानु pos=n,g=m,c=7,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
सति अस् pos=va,g=m,c=7,n=s,f=part