Original

भीष्म उवाच ।प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः ।प्रतिज्ञां रक्षमाणस्य सद्वृत्तं स्मरतस्तथा ॥ २८ ॥

Segmented

भीष्म उवाच प्रजानाम् क्रोशतीनाम् वै न एव अक्षुभ्यत मे मनः प्रतिज्ञाम् रक्षमाणस्य सत्-वृत्तम् स्मरतः तथा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
क्रोशतीनाम् क्रुश् pos=va,g=f,c=6,n=p,f=part
वै वै pos=i
pos=i
एव एव pos=i
अक्षुभ्यत क्षुभ् pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
रक्षमाणस्य रक्ष् pos=va,g=m,c=6,n=s,f=part
सत् सत् pos=a,comp=y
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
स्मरतः स्मृ pos=va,g=m,c=6,n=s,f=part
तथा तथा pos=i