Original

पीड्यन्ते ते प्रजाः सर्वा व्याधिभिर्भृशदारुणैः ।अल्पावशिष्टा गाङ्गेय ताः परित्रातुमर्हसि ॥ २६ ॥

Segmented

पीड्यन्ते ते प्रजाः सर्वा व्याधिभिः भृश-दारुणैः अल्प-अवशिष्टाः गाङ्गेय ताः परित्रातुम् अर्हसि

Analysis

Word Lemma Parse
पीड्यन्ते पीडय् pos=v,p=3,n=p,l=lat
ते त्वद् pos=n,g=,c=6,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
व्याधिभिः व्याधि pos=n,g=m,c=3,n=p
भृश भृश pos=a,comp=y
दारुणैः दारुण pos=a,g=m,c=3,n=p
अल्प अल्प pos=a,comp=y
अवशिष्टाः अवशिष् pos=va,g=f,c=2,n=p,f=part
गाङ्गेय गाङ्गेय pos=n,g=m,c=8,n=s
ताः तद् pos=n,g=f,c=2,n=p
परित्रातुम् परित्रा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat