Original

यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः ।तदाभ्यधावन्मामेव प्रजाः क्षुद्भयपीडिताः ॥ २४ ॥

Segmented

यदा तु अराजके राष्ट्रे न ववर्ष सुरेश्वरः तदा अभ्यधावन् माम् एव प्रजाः क्षुध्-भय-पीडिताः

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
अराजके अराजक pos=a,g=n,c=7,n=s
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
pos=i
ववर्ष वृष् pos=v,p=3,n=s,l=lit
सुरेश्वरः सुरेश्वर pos=n,g=m,c=1,n=s
तदा तदा pos=i
अभ्यधावन् अभिधाव् pos=v,p=3,n=p,l=lan
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
क्षुध् क्षुध् pos=n,comp=y
भय भय pos=n,comp=y
पीडिताः पीडय् pos=va,g=f,c=1,n=p,f=part