Original

ततो रामेण समरे द्वन्द्वयुद्धमुपागमम् ।स हि रामभयादेभिर्नागरैर्विप्रवासितः ।दारेष्वतिप्रसक्तश्च यक्ष्माणं समपद्यत ॥ २३ ॥

Segmented

ततो रामेण समरे द्वन्द्व-युद्धम् उपागमम् स हि राम-भयात् एभिः नागरैः विप्रवासितः दारेषु अति प्रसक्तः च यक्ष्माणम् समपद्यत

Analysis

Word Lemma Parse
ततो ततस् pos=i
रामेण राम pos=n,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
उपागमम् उपगम् pos=v,p=1,n=s,l=lun
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
राम राम pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
एभिः इदम् pos=n,g=m,c=3,n=p
नागरैः नागर pos=n,g=m,c=3,n=p
विप्रवासितः विप्रवासय् pos=va,g=m,c=1,n=s,f=part
दारेषु दार pos=n,g=m,c=7,n=p
अति अति pos=i
प्रसक्तः प्रसञ्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
यक्ष्माणम् यक्ष्मन् pos=n,g=m,c=2,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan