Original

तस्याहं सदृशान्दारान्राजेन्द्र समुदावहम् ।जित्वा पार्थिवसंघातमपि ते बहुशः श्रुतम् ॥ २२ ॥

Segmented

तस्य अहम् सदृशान् दारान् राज-इन्द्र समुदावहम् जित्वा पार्थिव-संघातम् अपि ते बहुशः श्रुतम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
सदृशान् सदृश pos=a,g=m,c=2,n=p
दारान् दार pos=n,g=m,c=2,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
समुदावहम् समुदावह् pos=v,p=1,n=s,l=lan
जित्वा जि pos=vi
पार्थिव पार्थिव pos=n,comp=y
संघातम् संघात pos=n,g=m,c=2,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
बहुशः बहुशस् pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part