Original

तस्यां जज्ञे महाबाहुः श्रीमान्कुरुकुलोद्वहः ।विचित्रवीर्यो धर्मात्मा कनीयान्मम पार्थिवः ॥ २० ॥

Segmented

तस्याम् जज्ञे महा-बाहुः श्रीमान् कुरु-कुल-उद्वहः विचित्रवीर्यो धर्म-आत्मा कनीयान् मे पार्थिवः

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहः उद्वह pos=a,g=m,c=1,n=s
विचित्रवीर्यो विचित्रवीर्य pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कनीयान् कनीयस् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s