Original

प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च ।अराजा चोर्ध्वरेताश्च यथा सुविदितं तव ।प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन् ॥ १९ ॥

Segmented

प्रतिज्ञाम् दुष्कराम् कृत्वा पितुः अर्थे कुलस्य च अ राजा च ऊर्ध्वरेताः च यथा सु विदितम् तव प्रतीतो निवसामि एष प्रतिज्ञाम् अनुपालयन्

Analysis

Word Lemma Parse
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
दुष्कराम् दुष्कर pos=a,g=f,c=2,n=s
कृत्वा कृ pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
pos=i
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
ऊर्ध्वरेताः ऊर्ध्वरेतस् pos=a,g=m,c=1,n=s
pos=i
यथा यथा pos=i
सु सु pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
प्रतीतो प्रती pos=va,g=m,c=1,n=s,f=part
निवसामि निवस् pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
अनुपालयन् अनुपालय् pos=va,g=m,c=1,n=s,f=part