Original

न चोच्छेदं कुलं यायाद्विस्तीर्येत कथं यशः ।तस्याहमीप्सितं बुद्ध्वा कालीं मातरमावहम् ॥ १८ ॥

Segmented

न च उच्छेदम् कुलम् यायाद् विस्तीर्येत कथम् यशः तस्य अहम् ईप्सितम् बुद्ध्वा कालीम् मातरम् आवहम्

Analysis

Word Lemma Parse
pos=i
pos=i
उच्छेदम् उच्छेद pos=n,g=m,c=2,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
यायाद् या pos=v,p=3,n=s,l=vidhilin
विस्तीर्येत विस्तृ pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
यशः यशस् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
ईप्सितम् ईप्सित pos=n,g=n,c=2,n=s
बुद्ध्वा बुध् pos=vi
कालीम् काली pos=n,g=f,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
आवहम् आवह् pos=v,p=1,n=s,l=lan