Original

तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात्कथं सुतः ।एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः ॥ १७ ॥

Segmented

तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात् कथम् सुतः एक-पुत्रम् अपुत्रम् वै प्रवदन्ति मनीषिणः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
समुत्पन्ना समुत्पद् pos=va,g=f,c=1,n=s,f=part
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
सुतः सुत pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अपुत्रम् अपुत्र pos=a,g=m,c=2,n=s
वै वै pos=i
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p