Original

मम तात पिता राजञ्शंतनुर्लोकविश्रुतः ।तस्याहमेक एवासं पुत्रः पुत्रवतां वरः ॥ १६ ॥

Segmented

मम तात पिता राजञ् शंतनुः लोक-विश्रुतः तस्य अहम् एक एव आसम् पुत्रः पुत्रवताम् वरः

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
पिता पितृ pos=n,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शंतनुः शंतनु pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
आसम् अस् pos=v,p=1,n=s,l=lan
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पुत्रवताम् पुत्रवत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s