Original

दुर्योधन निबोधेदं कुलार्थे यद्ब्रवीमि ते ।तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु ॥ १५ ॥

Segmented

दुर्योधन निबोध इदम् कुल-अर्थे यद् ब्रवीमि ते तत् श्रुत्वा राज-शार्दूल स्व-कुलस्य हितम् कुरु

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
कुल कुल pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
कुलस्य कुल pos=n,g=n,c=6,n=s
हितम् हित pos=a,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot