Original

यथा च नाभिपद्येत कालस्तात तथा कुरु ।भवान्हि नो गतिः कृष्ण भवान्नाथो भवान्गुरुः ॥ १२ ॥

Segmented

यथा च न अभिपद्येत कालः तात तथा कुरु भवान् हि नो गतिः कृष्ण भवान् नाथः भवान् गुरुः

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
pos=i
अभिपद्येत अभिपद् pos=v,p=3,n=s,l=vidhilin
कालः काल pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s
हि हि pos=i
नो मद् pos=n,g=,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
नाथः नाथ pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s