Original

अप्रियं हृदये मह्यं तन्न तिष्ठति केशव ।तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो ॥ ११ ॥

Segmented

अप्रियम् हृदये मह्यम् तत् न तिष्ठति केशव तेषाम् वाक्यानि गोविन्द श्रोतुम् इच्छामि अहम् विभो

Analysis

Word Lemma Parse
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
केशव केशव pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s