Original

उक्तवान्हि भवान्सर्वं वचनं कुरुमुख्ययोः ।कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः ॥ १० ॥

Segmented

उक्तवान् हि भवान् सर्वम् वचनम् कुरु-मुख्ययोः काम-लोभ-अभिभूतस्य मन्दस्य प्राज्ञ-मानिनः

Analysis

Word Lemma Parse
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
कुरु कुरु pos=n,comp=y
मुख्ययोः मुख्य pos=a,g=m,c=6,n=d
काम काम pos=n,comp=y
लोभ लोभ pos=n,comp=y
अभिभूतस्य अभिभू pos=va,g=m,c=6,n=s,f=part
मन्दस्य मन्द pos=a,g=m,c=6,n=s
प्राज्ञ प्राज्ञ pos=a,comp=y
मानिनः मानिन् pos=a,g=m,c=6,n=s