Original

वैशंपायन उवाच ।आगम्य हास्तिनपुरादुपप्लव्यमरिंदमः ।पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान् ॥ १ ॥

Segmented

वैशंपायन उवाच आगम्य हास्तिनपुराद् उपप्लव्यम् अरिंदमः पाण्डवानाम् यथावृत्तम् केशवः सर्वम् उक्तवान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आगम्य आगम् pos=vi
हास्तिनपुराद् हास्तिनपुर pos=n,g=n,c=5,n=s
उपप्लव्यम् उपप्लव्य pos=n,g=n,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
केशवः केशव pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part