Original

क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम ।हीनसंस्कारसमयमद्य मां समचूचुदः ॥ ७ ॥

Segmented

क्रिया-काले तु अनुक्रोशम् अकृत्वा त्वम् इमम् मम हीन-संस्कार-समयम् अद्य माम् समचूचुदः

Analysis

Word Lemma Parse
क्रिया क्रिया pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
अनुक्रोशम् अनुक्रोश pos=n,g=m,c=2,n=s
अकृत्वा अकृत्वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
हीन हा pos=va,comp=y,f=part
संस्कार संस्कार pos=n,comp=y
समयम् समय pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
माम् मद् pos=n,g=,c=2,n=s
समचूचुदः संचुद् pos=v,p=2,n=s,l=lun