Original

अहं च क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम् ।त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम् ॥ ६ ॥

Segmented

अहम् च क्षत्रियो जातो न प्राप्तः क्षत्र-सत्क्रियाम् त्वद्-कृते किम् नु पापीयः शत्रुः कुर्यात् मे अहितम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
pos=i
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
क्षत्र क्षत्र pos=n,comp=y
सत्क्रियाम् सत्क्रिया pos=n,g=f,c=2,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
पापीयः पापीयस् pos=a,g=n,c=2,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
अहितम् अहित pos=a,g=n,c=2,n=s