Original

अकरोन्मयि यत्पापं भवती सुमहात्ययम् ।अवकीर्णोऽस्मि ते तेन तद्यशःकीर्तिनाशनम् ॥ ५ ॥

Segmented

अकरोत् मयि यत् पापम् भवती सु महा-अत्ययम् अवकीर्णो ऽस्मि ते तेन तद् यशः-कीर्ति-नाशनम्

Analysis

Word Lemma Parse
अकरोत् कृ pos=v,p=3,n=s,l=lan
मयि मद् pos=n,g=,c=7,n=s
यत् यद् pos=n,g=n,c=2,n=s
पापम् पाप pos=n,g=n,c=2,n=s
भवती भवत् pos=a,g=f,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
अत्ययम् अत्यय pos=n,g=n,c=2,n=s
अवकीर्णो अवकृ pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
तेन तद् pos=n,g=n,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
यशः यशस् pos=n,comp=y
कीर्ति कीर्ति pos=n,comp=y
नाशनम् नाशन pos=a,g=n,c=1,n=s