Original

एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना ।चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा ॥ ३ ॥

Segmented

एवम् उक्तस्य मात्रा च स्वयम् पित्रा च भानुना चचाल न एव कर्णस्य मतिः सत्य-धृति तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस्य वच् pos=va,g=m,c=6,n=s,f=part
मात्रा मातृ pos=n,g=f,c=3,n=s
pos=i
स्वयम् स्वयम् pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
pos=i
भानुना भानु pos=n,g=m,c=3,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
सत्य सत्य pos=a,comp=y
धृति धृति pos=n,g=m,c=6,n=s
तदा तदा pos=i