Original

अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत् ।तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक् ॥ २६ ॥

Segmented

अनामयम् स्वस्ति च इति पृथा अथो कर्णम् अब्रवीत् ताम् कर्णो ऽभ्यवदत् प्रीतः ततस् तौ जग्मतुः पृथक्

Analysis

Word Lemma Parse
अनामयम् अनामय pos=n,g=n,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
pos=i
इति इति pos=i
पृथा पृथा pos=n,g=f,c=1,n=s
अथो अथो pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽभ्यवदत् अभिवद् pos=v,p=3,n=s,l=lan
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
जग्मतुः गम् pos=v,p=3,n=d,l=lit
पृथक् पृथक् pos=i