Original

त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन ।दत्तं तत्प्रतिजानीहि संगरप्रतिमोचनम् ॥ २५ ॥

Segmented

त्वया चतुर्णाम् भ्रातॄणाम् अभयम् शत्रु-कर्शनैः दत्तम् तत् प्रतिजानीहि संगर-प्रतिमोचनम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
अभयम् अभय pos=n,g=n,c=2,n=s
शत्रु शत्रु pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
प्रतिजानीहि प्रतिज्ञा pos=v,p=2,n=s,l=lot
संगर संगर pos=n,comp=y
प्रतिमोचनम् प्रतिमोचन pos=n,g=n,c=2,n=s